निरूहक्रमचिकित्सितम्

श्लोक 1-2

अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-6

अथानुवासितमास्थापयेत्; स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते  शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां  श्रोणिप्रदेशप्रतिव्यूढायामनुपधानायां  वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं सुमनसं  जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा, ततो वामपादस्योपरि नेत्रं  कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य,  सव्यपाणिकनिष्ठिकानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य,  मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं तु विवृतास्यं कृत्वा, बस्तावौषधं प्रक्षिप्य,  दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां  चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौषधासन्नमुपसङ्गृह्य , पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत्, ततः सूत्रेणैवौषधान्ते  द्विस्त्रिर्वाऽऽवेष्ट्य बध्नीयात्, अथ दक्षिणेनोत्तानेन पाणिना बस्तिं  गृहीत्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसङ्गृह्याङ्गुष्ठेन  नेत्रद्वारं पिधाय, घृताभ्यक्ताग्रनेत्रं घृताक्तमुपादाय प्रयच्छेदनुपृष्ठवंशं  सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात् ||३||

बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् |
एकेनैवावपीडेन न द्रुतं न विलम्बितम् ||४||

ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात् |
अथातुरमुपवेशयेदुत्कुटुकं बस्त्यागमनार्थम् |
निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति ||५||

अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः |
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ||६||

श्लोक 7

सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवारयेत् |७|

श्लोक 7-8

विशेषात् सुकुमाराणां हीन एव क्रमो हितः ||७||

अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम् |८|

श्लोक 8-9

यस्य स्याद्बस्तिरल्पोऽल्पवेगो हीनमलानिलः ||८||

दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान् |९|

श्लोक 9-10

यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते ||९||

तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता |१०|

श्लोक 10-11

यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः ||१०||

लाघवं चोपजायेत सुनिरूढं तमादिशेत् |११|

श्लोक 11-14

सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् ||११||

पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् |
सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः ||१२||

त्रिभागहीनमर्धं वा हीनमात्रमथापि वा |
यथाग्निदोषं मात्रेयं भोजनस्य विधीयते ||१३||

अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना |१४|

श्लोक 14-15

विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ||१४||

आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम् |१५|

श्लोक 15-16

तदहस्तस्य पवनाद्भयं बलवदिष्यते ||१५||

रसौदनस्तेन शस्तस्तदहश्चानुवासनम् |१६|

श्लोक 16-17

पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् ||१६||

अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते |१७|

श्लोक 17-18

अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् ||१७||

तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः |१८|

श्लोक 18-19

विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् ||१८||

शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत् |१९|

श्लोक 19-20

न तु भुक्तवतो देयमास्थापनमिति स्थितिः ||१९||

विसूचिकां वा जनयेच्छर्दिं वाऽपि सुदारुणाम् |
कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने ||२०||

श्लोक 21-22

जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः |
निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः ||२१||

नवाऽऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति |
तस्मादास्थापनं देयं निराहाराय जानता ||२२||

श्लोक 23

आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम् |
मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते ||२३||

श्लोक 24-28

क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा |
लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा ||२४||

एला त्रिकटुकं रास्ना सरलो देवदारु च |
रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च ||२५||

कटुका शर्करा मुस्तमुशीरं चन्दनं शटी |
मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् ||२६||

बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः |
काकोली क्षीरकाकोली जीवकर्षभकावुभौ ||२७||

तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका |
निरूहेषु यथालाभमेष वर्गो विधीयते ||२८||

श्लोक 29-31

स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः |
क्रुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः ||२९||

सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः |
क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ||३०||

युक्त्या प्रकल्पयेद्धीमान् निरूहे … |३१|

श्लोक 30-32

… कल्पना त्वियम् ||३१||

कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः |
बस्तेः सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत् ||३२||

श्लोक 33-36

दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् |
पात्रे तलेन मथ्नीयात्तद्वत् स्नेहं शनैः शनैः ||३३||

सम्यक् सुमथिते दद्यात् फलकल्कमतः परम् |
ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ||३४||

गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च |
यथा वा साधु मन्येत न सान्द्रो न तनुः समः ||३५||

रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु |
कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ||३६||

श्लोक 37-41

अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः |
दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् |
विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ||३७||

एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् |
सम्मूर्च्छिते कषायं तु चतुःप्रसृतिसम्मितम् ||३८||

वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम् |
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ||३९||

ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम् |
अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम् ||४०||

यथावयो निरूहाणां कल्पनेयमुदाहृता |
सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः ||४१||

श्लोक 42

अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः |
यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ||४२||

श्लोक 43-46

शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः |
पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः ||४३||

क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः |
कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः ||४४||

वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः |
दद्यादास्थापनं कोष्णं क्षौद्राद्यैरभिसंस्कृतम् ||४५||

पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम् |
ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ||४६||

श्लोक 47-50

गुडूचीत्रिफलारास्नादशमूलबलापलैः |
क्वथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः ||४७||

शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः |
सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः ||४८||

क्षौद्रतैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः |
समालोड्य च मूत्रेण दद्यादास्थापनं परम् ||४९||

तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम् |
सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ||५०||

श्लोक 51-54

कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः |
सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः ||५१||

पालिकैः क्वथितैः सम्यग् द्रव्यैरेभिश्च पेषितैः |
शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः ||५२||

विदारीमिसिमञ्जिष्ठाश्यामेन्द्रयवसिन्धुजैः |
फलपद्मकयष्ठ्याह्वैः क्षौद्रक्षीरघृताप्लुतैः ||५३||

दत्तमास्थापनं शीतमम्लहीनैस्तथा द्रवैः |
दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत् ||५४||

श्लोक 55-59

रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः |
सारिवावृषकाश्मर्यमेदामधुकपद्मकैः ||५५||

स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः |
पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः ||५६||

प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः |
अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः ||५७||

कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः |
द्रवैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः ||५८||

गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान् |
असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान् ||५९||

श्लोक 60-63

भद्रानिम्बकुलत्थार्ककोशातक्यमृतामरैः |
सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः ||६०||

क्वाथः, कल्कस्तु कर्तव्यो वचामदनसर्षपैः |
सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ||६१||

कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः |
कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ||६२||

मेदस्विनामनग्नीनां कफरोगाशनद्विषाम् |
गलगण्डगरग्लानिश्लीपदोदररोगिणाम् ||६३||

श्लोक 64-66

दशमूलीनिशाबिल्वपटोलत्रिफलामरैः |
क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ||६४||

पाठामागधिकेन्द्राह्वैस्तैलक्षारमधुप्लुतैः |
कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः ||६५||

कफपाण्डुगदालस्यमूत्रमारुतसङ्गिनाम् |
आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम् ||६६||

श्लोक 67-70

वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः |
दशमूलबलामूर्वायवकोलनिशाच्छदैः ||६७||

कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसम्मितैः |
कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः ||६८||

पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः |
क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः ||६९||

तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम् |
गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम् ||७०||

श्लोक 71-76

रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः |
त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः ||७१||

सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः |
यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्रयवाह्वयैः ||७२||

रसाञ्जनरसक्षौद्रद्राक्षासौवीरसंयुतैः |
युक्तो बस्तिः सुखोष्णोऽयं मांसशुक्रबलौजसाम् ||७३||

आयुषोऽग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान् |
गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ||७४||

विषमज्वरमर्शांसि ग्रहणीं वातकुण्डलीम् |
जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान् ||७५||

वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः |
रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ||७६||

श्लोक 77

वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः |
साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ||७७||

श्लोक 78

न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः |
विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ||७८||

श्लोक 79

आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः |
सक्षौद्रमूत्रा देयाः स्युर्बस्तयः कुपिते कफे ||७९||

श्लोक 80

शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः |
क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः ||८०||

श्लोक 81

शोधनद्रव्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः |
युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः ||८१||

श्लोक 82

त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः |
ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः ||८२||

श्लोक 83

बृंहणद्रव्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः |
सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः ||८३||

श्लोक 84

चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः |
आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ||८४||

श्लोक 85-86

बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः |
क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसञ्ज्ञिताः ||८५||

वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम् |
सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ||८६||

श्लोक 87

प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः |
सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ||८७||

श्लोक 88

एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक् |
समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ||८८||

श्लोक 89

वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम् |
बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च ||८९||

श्लोक 90

नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत् |
मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ||९०||

श्लोक 91

एवं कालं बलं दोषं विकारं च विकारवित् |
बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ||९१||

श्लोक 92

दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः |
पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः ||९२||

श्लोक 93-95

एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा |
हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ||९३||

शताह्वा मधुकं बीजं कौटजं फलमेव च |
सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ||९४||

प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम् |
सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ||९५||

श्लोक 96-99

नृपाणां तत्समानानां तथा सुमहतामपि |
नारीणां सुकुमाराणां शिशुस्थविरयोरपि ||९६||

दोषनिर्हरणार्थाय बलवर्णोदयाय च |
समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ||९७||

यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते |
फलं च विपुलं दृष्टं व्यापदां चाप्यसम्भवः ||९८||

योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता |
यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ||९९||

श्लोक 100-101

मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः |
पलार्धं शतपुष्पायास्ततोऽर्धं सैन्धवस्य च ||१००||

फलेनैकेन संयुक्तः खजेन च विलोडितः |
देयः सुखोष्णो भिषजा माधुतैलिकसञ्ज्ञितः ||१०१||

श्लोक 102

वचामधुकतैलं च क्वाथः सरससैन्धवः |
पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः ||१०२||

श्लोक 103

सुरदारु वरा रास्ना शतपुष्पा वचा मधु |
हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः ||१०३||

श्लोक 104

पञ्चमूलीकषायं च तैलं मागधिका मधु |
बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः ||१०४||

श्लोक 105

यवकोलकुलत्थानां क्वाथो मागधिका मधु |
ससैन्धवः सयष्ट्याह्वः सिद्धबस्तिरिति स्मृतः ||१०५||

श्लोक 106-111

मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः |
मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान् ||१०६||

पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम् |
जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् ||१०७||

क्षीरार्धाढकसंयुक्तमाक्षीरात् सुपरिस्रुतम् |
पादेन जाङ्गलरसस्तथा मधुघृतं समम् ||१०८||

शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः |
कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः ||१०९||

वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत् |
विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ||११०||

बल्यः सञ्जीवनो वृष्यश्चक्षुष्यः शूलनाशनः |
यापनानामयं राजा बस्तिर्मुस्तादिको मतः ||१११||

श्लोक 112

अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित् |
बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि ||११२||

श्लोक 113

अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयत् |
आहाराचारिकं शेषमन्यत् कामं समाचरेत् ||११३||

श्लोक 114-117

यस्मान्मधु च तैलं च प्राधान्येन प्रदीयते |
माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ||११४||

रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते |
यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ||११५||

बलोपचयवर्णानां यस्माद् व्याधिशतस्य च |
भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ||११६||

सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः |
मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः ||११७||

श्लोक 118

मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात् |
एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ||११८||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने निरूहक्रमचिकित्सितं  नामाष्टत्रिंशोऽध्यायः ||३८||