श्लोक 1-2
अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च |
रूक्षमाशुकरं चैव व्यवायि च विकाशि च ||३||
श्लोक 4-5
औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम् |
विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् ||४||
मारुतं कोपयेद्रौक्ष्यादाशुत्वाच्चाशुकर्मकृत् |
हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ||५||
श्लोक 6
तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् |
केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि ||६||
श्लोक 7
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् |
भवेदायुःप्रकर्षाय बलायोपचयाय च ||७||
श्लोक 8
काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः |
विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ||८||
श्लोक 9
तदेवानन्नमज्ञेन सेव्यमानममात्रया |
कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ||९||
श्लोक 10
मदेन करणानां तु भावान्यत्वे कृते सति |
निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः ||१०||
श्लोक 11
त्र्यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः |११|
श्लोक 11
पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम् ||११||
श्लोक 12
प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा |१२|
श्लोक 12
विसञ्ज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः ||१२||
श्लोक 13
श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः |
पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते ||१३||
श्लोक 14
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् |
उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरमेदम् ||१४||
श्लोक 15-16
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन |
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ||१५||
अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽबलेन |
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् ||२६||
श्लोक 17
पानात्ययं परमदं पानाजीर्णमथापि वा |
पानविभ्रममुग्रं च तेषां वक्ष्यमि लक्षणम् ||१७||
श्लोक 18-19
स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च |
स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च ||१८||
श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसम्पत् |१९|
श्लोक 19-20
ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् ||१९||
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम् |२०|
श्लोक 20-21
आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् ||२०||
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि |२१|
श्लोक 21-22
हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः ||२१||
द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः |२२|
श्लोक 22-23
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमति(पि)पानहतं विजह्यात् ||२२||
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च |२३|
श्लोक 23
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ||२३||
श्लोक 24
तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध |२४|
श्लोक 24-25
मद्यं तु चुक्रमरिचार्द्रकदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै ||२४||
पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय |२५|
श्लोक 25-26
आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षाडवपानकानि ||२५||
सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति|२६|
श्लोक 26
पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम् ||२६||
श्लोक 27
पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च |
लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् ||२७||
श्लोक 28
पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन |
सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय ||२८||
श्लोक 29
पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात् |२९|
श्लोक 29
कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् ||२९||
श्लोक 30
सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च |३०|
श्लोक 30-34
त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ||३०||
पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते |
ह्रीवेरपद्मपरिपेलवसम्प्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ||३१||
पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः |
त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम् ||३२||
द्राक्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम् |
पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्राक्षां च मूलमसकृत् त्रपुषीभवं यत् ||३३||
कार्पासिनीमथ च नागबलां च तुल्यां पीत्वा सुखी भवति साधु सुवर्चलां च |३४|
श्लोक 34-35
काश्मर्यदारुविडदाडिमपिप्पलीषु द्राक्षान्वितासु कृतमम्बुनि पानकं यत् ||३४||
तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति |३५|
श्लोक 35-36
द्राक्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव ||३५||
सौवर्चलायुतमुदाररसं फलाम्लं भार्गीशृतेन च जलेन हितोऽवसेकः ||३६||
श्लोक 37
इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे |
विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे ||३७||
श्लोक 38-39
त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं सेवेत हिङ्गुमरिचैलयुतं फलाम्लम् |
उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः ||३८||
हृद्यैः खडैरपि च भोजनमत्र शस्तं… |३९|
श्लोक 39-41
… द्राक्षाकपित्थफलदाडिमपानकं यत् |
तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि ||३९||
खर्जूरवेत्रककरीरपरूषकेषु द्राक्षात्रिवृत्सु च कृतं ससितं हिमं वा |
श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि ||४०||
क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि |
आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि ||४१||
श्लोक 42
सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च |
सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ||४२||
श्लोक 43-44
पञ्चेन्द्रियार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः |
पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ||४३||
प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्यः सेव्याश्च पञ्चविषयातिशयस्वभावाः ||४४||
श्लोक 45
पिबेद्रसं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम् |
सञ्चूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः ||४५||
श्लोक 46
वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि |
द्राक्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः ||४६||
श्लोक 47
भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना |
तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति ||४७||
श्लोक 48
यथा नरेन्द्रोपहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः |
ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः ||४८||
श्लोक 49
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते |
तस्य पानात्ययोद्दिष्टा विकाराः सम्भवन्ति हि ||४९||
श्लोक 50
मद्यस्याग्नेयवायव्यौ गुणावम्बु(म्भो)वहानि तु |
स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ||५०||
श्लोक 51
पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम् |
पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ||५१||
श्लोक 52-53
सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम् |
क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ||५२||
पक्वमभ्यञ्जने श्रेष्ठं… |५३|
श्लोक 53
…सेके क्वाथश्च शीतलः |५३|
श्लोक 53-54
रसवन्ति च भोज्यानि यथास्वमवचारयेत् ||५३||
पानकानि सुशीतानि हृद्यानि सुरभीणि च |५४|
श्लोक 54
त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः |
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ||५४||
श्लोक 55-56
शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम् |
तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रांशुहारतुहिनोदकशीतलेन ||५५||
शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः |
भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ||५६||
श्लोक 57
आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसञ्चयेषु |
कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ||५७||
श्लोक 58-59
दाहाभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः |
विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ||५८||
वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः |५९|
श्लोक 59-60
तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ||५९||
तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः |६०|
श्लोक 60-62
धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ||६०||
गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये |
जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे ||६१||
तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि |६२|
श्लोक 62-64
हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम् ||६२||
उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञाः |
म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः ||६३||
ता एनमार्द्रवसनाः सह संविशेयुः श्लिष्ट्वाऽबलाः शिथिलमेखलहारयष्ट्यः ||६४||
श्लोक 65
हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः |
ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ||६५||
श्लोक 66
तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः |
सामान्यतो… |६६|
श्लोक 66
… विशेषं तु शृणु दाहेष्वशेषतः ||६६||
श्लोक 67-69
कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ह्यति |
सञ्चूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ||६७||
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते |
तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ||६८||
अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः |
शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः ||६९||
श्लोक 70
पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः |७०|
श्लोक 70-71
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् ||७०||
सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः |
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ||७१||
श्लोक 72-73
तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत् |
पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ||७२||
शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम् |७३|
श्लोक 73-74
असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ||७३||
विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च |७४|
श्लोक 74-75
धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ||७४||
क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः |
रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ||७५||
श्लोक 76-77
क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा |
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ||७६||
तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम् |
क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ||७७||
श्लोक 78
मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः |७८|
श्लोक 78
सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ||७८||
(एवंविधो भवेद्यस्तु मदिरामयपीडितः ||) |
श्लोक 79
प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत् ||७९||
श्लोक 80
सजीरकाण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि |
मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ||८०||
श्लोक 81
जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम् |
पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ||८१||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम (नवमोऽध्यायः, आदितः) सप्तचत्वारिंशत्तमोऽध्यायः ||४७||