अन्नपानविध्यध्यायः

शलोक 1-2

अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||

शलोक 3

धन्वन्तरिमभिवाद्य सुश्रुत उवाच-प्रागभिहितः ‘प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च, स षट्सु  रसेष्वायत्तः, रसाः पुनर्द्रव्याश्रयिणः,’ द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च, ब्रह्मादेरपि च लोकस्याहारः  स्थित्युत्पत्तिविनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यं  वर्णेन्द्रियप्रसादश्च, तथा ह्याहारवैषम्यादस्वास्थ्यं;  तस्याशितपीतलीढखादितस्य  नानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक्  पृथग्द्रव्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं, न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः; आहारायत्ताश्च  सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्युक्तः  प्रोवाच भगवान् धन्वन्तरिः-अथ खलु वत्स सुश्रुत! यथाप्रश्नमुच्यमानमुपधारयस्व- ||३||

शलोक 4

तत्र, लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पा-ण्डकपुण्डरीकमहाशालिशीतभीरुकरोध्रपुष्पक-दीर्घशूककाञ्चनकमहिषमहाशूकहायनकदूषकमहादूषकप्रभृतयः  शालयः ||४||

शलोक 5

मधुरा वीर्यतः शीता लघुपाका बलावहाः | पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ||५||

शलोक 6-7

तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः | चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ||६||
व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः |७|

शलोक 7

तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ||७||

शलोक 8-9

षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहा-षष्टिकचूर्णककुरवककेदारप्रभृतयः षष्टिकाः ||८||
रसे पाके च मधुराः शमना वातपित्तयोः | शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ||९||

शलोक 10-11

षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः | मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्बलवर्धनः ||१०||
विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः |११|

शलोक 11

शेषास्त्वल्पान्तरास्तस्मात् षष्टिकाः क्रमशो गुणैः ||११||

शलोक 12

कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरितककुक्कुटा-ण्डकपारावतकपाटलप्रभृतयो व्रीहयः ||१२||

शलोक 13

कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः | अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः ||१३||

शलोक 14

कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः | तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे ||१४||

शलोक 15

दग्धायामवनौ जाताः शालयो लघुपाकिनः | कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः ||१५||

शलोक 16

स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः | किञ्चित्सतिक्तमधुराः पवनानलवर्धनाः ||१६||

शलोक 17

कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः | ईषत्कषायाल्पमला गुरवः कफशुक्रलाः ||१७||

शलोक 18

रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः | अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ||१८||

शलोक 19

शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः | तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः ||१९||

शलोक 20

विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः |२०| इति शालिवर्गः |

शलोक 20

अथ कुधान्यवर्गः | तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते ||२०||

शलोक 21

कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकान-न्दीमुखी-कुरुविन्दगवेधुकसरबरुकतोद(य)पर्णीमुकुन्दकवेणुयवप्रभृतयः  कुधान्यविशेषाः ||२१||

शलोक 22-23

उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः | श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः ||२२||
कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः | कोद्रवश्च सनीवारः श्यामाकश्च सशान्तनुः ||२३||

शलोक 24

कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः | यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः ||२४||

शलोक 25

मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा |२५|

शलोक 25

विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ||२५||

शलोक 26

रूक्षा वेणुयवा ज्ञेया वीर्योष्णा कटुपाकिनः | बद्धमूत्राः कफहराः कषाया वातकोपनाः ||२६||

शलोक 27

मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वा-ढकीप्रभृतयो वैदलाः ||२७||

शलोक 28

कषायमधुराः शीताः कटुपाका मरुत्कराः | बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ||२८||

शलोक 29

नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः | प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः ||२९||

शलोक 30

विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः |३०|

शलोक 30

मकुष्ठकाः कृमिकराः… |३०|

शलोक 30

… कलायाः प्रचुरानिलाः ||३०||

शलोक 31

आढकी कफपित्तघ्नी नातिवातप्रकोपणी |३१|

शलोक 31-32

वातलाः शीतमधुराः सकषाया विरूक्षणाः ||३१||
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः | त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ||३२||

शलोक 33

हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः |३३|

शलोक 33

ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ||३३||

शलोक 34

माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः | सन्तर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ||३४||

शलोक 35

कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता | स्वादुर्विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ||३५||

शलोक 36

माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव |३६|

शलोक 36

आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ||३६||

शलोक 37

उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः | शुक्राश्मरीगुल्मनिषूदनश्च साङ्ग्राहिकः पीनसकासहन्ता ||३७||

शलोक 38

आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च | कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ||३८||

शलोक 39-40

ईषत्कषायो मधुरः सतिक्तः साङ्ग्राहिकः पित्तकरस्तथोष्णः | तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणे लेपन एव पथ्यः ||३९||
दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च |४०|

शलोक 40

तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथाऽन्ये ||४०||

श्लोक 41-42

यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी | व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ||४१||
स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च | मेदोमरुत्तृड्‌हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ||४२||

श्लोक 43

एभिर्गुणैर्हीनतरैस्तु किञ्चिद्विद्याद्यवेभ्योऽतियवानशेषैः |४३|

श्लोक 43-44

गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ||४३||
स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृच्छ्लेष्मकरः सरश्च |४४|

श्लोक 44-45

रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ||४४||
कटुर्विपाके मधुरस्तु शिम्बः प्रभिन्नविण्मारुतपित्तलश्च |४५|

श्लोक 45-46

सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ||४५||
यथादितस्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च |४६|

श्लोक 46-47

सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ||४६||
ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च |४७|

श्लोक 47-48

विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ||४७||
रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः |४८|

श्लोक 48-50

कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः ||४८||
उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके | पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ||४९||
तीक्ष्णोष्णरूक्षः कफमारुतघ्नस्तथागुणश्चासितसर्षपोऽपि |५०|

श्लोक 50

अनार्तवं व्याधिहतमपर्यागतमेव च | अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ||५०||

श्लोक 51

नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् |५१|

श्लोक 51

विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ||५१||

श्लोक 52

शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः | कालप्रमाणसंस्कारमात्राः सम्परिकीर्तिताः ||५२|| इति कुधान्यवर्गः |

श्लोक 53

अथ मांसवर्गः | अत ऊर्ध्वं मांसवर्गानुपदेक्ष्यामः; तद्यथा-जलेशया, आनूपा, ग्राम्याः,  क्रव्यभुज, एकशफा, जाङ्गलाश्चेति षण्मांसवर्गा भवन्ति | एतेषां वर्गाणामुत्तरोत्तरा प्रधानतमाः | ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति | तत्र जाङ्गलवर्गोऽष्टविधः | तद्यथा- जङ्घाला, विष्किराः, प्रतुदा, गुहाशयाः, प्रसहाः, पर्णमृगा,  बिलेशया, ग्राम्याश्चेति | तेषां जङ्घालविष्किरौ प्रधानतमौ ||५३||

श्लोक 54

तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृग-मातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो  वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ||५४||

श्लोक 55

कषायमधुरो हृद्यः पित्तासृक्कफरोगहा | सङ्ग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ||५५||

श्लोक 56

मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः | शीतलो बद्धविण्मूत्र सुगन्धिर्हरिणो लघुः ||५६||

श्लोक 57

एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते | यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ||५७||

श्लोक 58

शीताऽसृक्पित्तशमनी विज्ञेया मृगमातृका | सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ||५८||

श्लोक 59-60

लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकचकोरकल-विङ्कमयूरक्रकरोपचक्र-कुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहक यवालकप्रभृतयस्त्र्याहला विष्किराः ||५९||
लघवः शीतमधुराः कषाया दोषनाशनाः |६०|

श्लोक 60

सङ्ग्राही दीपनश्चैव कषायमधुरो लघुः | लावः कटुविपाकश्च सन्निपाते तु पूजितः ||६०||

श्लोक 61-63

ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्धनः | तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ||६१||
रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः | कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ||६२||
हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः |६३|

श्लोक 63-64

वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ||६३||
लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः |६४|

श्लोक 64-65

कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ||६४||
मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत् |६५|

श्लोक 65-66

स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ||६५||
बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः | वातरोगक्षयवमीविषमज्वरनाशनः ||६६||

श्लोक 67

कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेड-कडिण्डिमाणवकशतपत्रक-मातृनिन्दकभेदाशिशुकसारिकावल्गु लीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः  प्रतुदाः ||६७||

श्लोक 68

कषायमधुरा रूक्षाः फलाहारा मरुत्कराः | पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ||६८||

श्लोक 69

सर्वदोषकरस्तेषां भेदाशी मलदूषकः |६९|

श्लोक 69

कषायस्वादुलवणो गुरुः काणकपोतकः ||६९||

श्लोक 70

रक्तपित्तप्रशमनः कषायविशदोऽपि च | विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ||७०||

श्लोक 71

कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः |७१|

श्लोक 71

रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ||७१||

श्लोक 72

सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो  गुहाशयाः ||७२||

श्लोक 73

मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः | उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ||७३||

श्लोक 74

काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः  प्रसहाः ||७४||

श्लोक 75

एते सिंहादिभिः सर्वे समाना वायसादयः | रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ||७५||

श्लोक 76

मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ||७६||

श्लोक 77

मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः | सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ||७७||